YouTube magic that brings views, likes and suibscribers
Get Free YouTube Subscribers, Views and Likes

दिवाळी लक्ष्मी पूजन विधी | Diwali Laxmi Pujan Vidhi in Marathi | lakshmi pujan muhurat |

Follow
Vrushalis Lifestyle

लक्ष्मी पूजन विधी मंत्र

आचमन
आचमन नेहमी उजव्या हातानेच करावे.
ॐ केशवाय नमः ।
ॐ नारायणाय नमः ।
ॐ माधवाय नमः ।
ॐ गोविंदाय नमः ।
ॐ विष्णवे नमः ।
ॐ मधुसूदनाय नमः ।
ॐ वामनाय नमः ।
ॐ श्रीधराय नमः ।
ॐ ह्रषीकेशाय नमः ।
ॐ वासुदेवाय नमः ।
ॐ दामोदराय नमः |
ॐ अनुरुद्धाय नमः ।
ॐ पुरुषोत्तमाय नमः ।
ॐ नरसिंहाय नमः ।
ॐ अच्युताय नमः ।
ॐ जनार्दनाय नमः
ॐ श्रीकृष्णाय नमः ।

2) गणेश गायत्री
ॐ एकदंताय विद्महे
वक्रतुंडाय धीमहि ।
तन्नो दन्ती प्रचोदयात् ।।

3)श्री विष्णू् मंत्र:
ॐ नमो भगवते वासुदेवाय

4)कुबेर मंत्र :
ॐ श्रीं, ॐ ह्रीं श्रीं, ॐ ह्रीं श्रीं क्लीं वित्तेश्वराय: नम:। 

5) नैवेद्य दाखवताना म्हणावयाचे मंत्र:
ॐ प्राणाय स्वाहा
ॐ अपानाय स्वाहा
ॐ व्यानाय स्वाहा
ॐ उदानाय स्वाहा
ॐ समानाय स्वाहा
ॐ ब्रह्मणे स्वाहा

6)श्री महालक्ष्म्यष्टकम्
श्री गणेशाय नमः
नमस्तेस्तू महामाये श्रीपिठे सूरपुजिते ।
शंख चक्र गदा हस्ते महालक्ष्मी नमोस्तूते ॥ १ ॥
नमस्ते गरूडारूढे कोलासूर भयंकरी ।
सर्व पाप हरे देवी महालक्ष्मी नमोस्तूते ॥ २ ॥
सर्वज्ञे सर्ववरदे सर्वदुष्ट भयंकरी ।
सर्व दुःख हरे देवी महालक्ष्मी नमोस्तूते ॥३ ॥
सिद्धीबुद्धूीप्रदे देवी भुक्तिमुक्ति प्रदायिनी ।
मंत्रमूर्ते सदा देवी महालक्ष्मी नमोस्तूते ॥ ४ ॥
आद्यंतरहिते देवी आद्यशक्ती महेश्वरी ।
योगजे योगसंभूते महालक्ष्मी नमोस्तूते ॥ ५ ॥
स्थूल सूक्ष्म महारौद्रे महाशक्ती महोदरे ।
महापाप हरे देवी महालक्ष्मी नमोस्तूते ॥ ६ ॥
पद्मासनस्थिते देवी परब्रम्हस्वरूपिणी ।
परमेशि जगन्मातर्र महालक्ष्मी नमोस्तूते ॥ ७ ॥
श्वेतांबरधरे देवी नानालंकार भूषिते ।
जगत्स्थिते जगन्मार्त महालक्ष्मी नमोस्तूते ॥ ८ ॥
महालक्ष्म्यष्टकस्तोत्रं यः पठेत् भक्तिमान्नरः ।
सर्वसिद्धीमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥ ९ ॥
एककाले पठेन्नित्यं महापापविनाशनं ।
द्विकालं यः पठेन्नित्यं धनधान्य समन्वितः ॥१०॥
त्रिकालं यः पठेन्नित्यं महाशत्रूविनाशनं ।
महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥११॥
॥इतिंद्रकृत श्रीमहालक्ष्म्यष्टकस्तवः संपूर्णः ॥

7) श्री महालक्ष्मी मंत्र
ॐ महालक्ष्मै नमो नमः| ॐ विष्णु प्रियाय नमो नमः |ॐ धन प्रदाय नमो नमः| ॐ विश्व जनन्ये नमो नमः|


LaxmiPujan, DiwaliPuja, LakshmiPujaVidhi, Diwali2024, LakshmiPooja, LaxmiPujanVidhiMarathi, Deepawali, DiwaliLaxmiPujan, LaxmiPujanMuhurat, DiwaliLaxmiPuja, DiwaliRituals, MarathiPujaVidhi, DiwaliPuja2024, DiwaliPujaMuhurat, LaxmiPoojan, LaxmiPujanKaseKarave, DiwaliLakshmiPuja, MarathiLakshmiPujan, DiwaliLakshmiPujaVidhi, LakshmiPujan2024, PujaVidhiInMarathi, LakshmiPujanMuhurat2024, LaxmiPujanSamagri, LaxmiPujanPadhati, DiwaliLaxmiPooja, LakshmiPoojaSamagri, LaxmiPoojan2024, LakshmiPujanMantra, MarathiDiwaliPuja, LakshmiDeviPooja

#laxmipujanvidhi #DiwaliPujan ##diwalipujavidhi #LaxmiPujan #DiwaliPuja #LakshmiPujaVidhi #Diwali2024 #LakshmiPooja #LaxmiPujanVidhiMarathi #Deepawali #DiwaliLaxmiPujan #LaxmiPujanMuhurat #DiwaliLaxmiPuja #DiwaliRituals #MarathiPujaVidhi #DiwaliPuja2024 #DiwaliPujaMuhurat #LaxmiPoojan #LaxmiPujanKaseKarave #DiwaliLakshmiPuja #MarathiLakshmiPujan #DiwaliLakshmiPujaVidhi #LakshmiPujan2024 #PujaVidhiInMarathi #LakshmiPujanMuhurat2024 #LaxmiPujanSamagri #LaxmiPujanPadhati #DiwaliLaxmiPooja
#LakshmiPoojaSamagri #LaxmiPoojan2024 #LakshmiPujanMantra #MarathiDiwaliPuja
#LakshmiDeviPooja

posted by slabinskaw6