It was never so easy to get YouTube subscribers
Get Free YouTube Subscribers, Views and Likes

Narasimha Kavaca Stotram - The complete protection from all dangers

Follow
Braja Beats

One can protect oneself from all kinds of Spiritual and Material dangers by hearing and chanting this stotra mentioned in Brahmanda purana. The phalashruthi of this stotram mentions that one can get rid of all kinds of fear by reciting this prayer which was originally chanted by the great devotee Prahlada Maharaja. The lyrics are given below for your convenience.
Hare Krishna.
Sri Narasimha Kavacha Stotram

narasimhakavacaṁ vakṣye
prahlādenoditaṁ purā
sarvarakṣākaraṁ puṇyaṁ
sarvopadravanāśanam

sarvasampatkaraṁ caiva
svargamokṣapradāyakam
dhyātvā nṛsiṁhaṁ deveśaṁ
hemasiṁhāsanasthitam

vivṛtāsyaṁ trinayanaṁ
śaradindusamaprabham
lakṣmyāliṅgitavāmāṅgam
vibhūtibhir upāśritam

caturbhujaṁ komalāṅgaṁ
svarṇakuṇḍalaśobhitam
śriyāsuśobhitoraskaṁ
ratnakeyūramudritam

taptakāncanasankāśaṁ
pītanirmalavāsasam
indrādisuramauliṣṭha
sphuran māṇikyadīptibhiḥ

virājitapadadvandvaṁ
śaṅkhacakrādihetibhiḥ
garutmatā chavinayāt
stūyamānam mudānvitam

svahṛtkamalasaṁvāsaṁ
kṛtvā tu kavacaṁ pathet
nṛsiṁho me śirah pātu
lokaraksātmasambhavah

sarvago ’pi stambhavāsaḥ
phālaṁ me rakṣatu dhvanim
nṛsiṁho me dṛśau pātu
somasūryāgnilocanaḥ

smṛtiṁ me pātu nṛhariḥ
munivaryastutipriyaḥ
nāsāṁ me siṁhanāśas tu
mukhaṁ lakṣmīmukhapriyaḥ

sarvavidyādhipaḥ pātu
nṛsiṁho rasanām mama
vaktraṁ pātv induvadanaḥ
sadā prahlādavanditaḥ

nṛsiṁhah pātu me kaṇṭhaṁ
skandhau bhūbharaṇāntakṛt
divyāstraśobhitabhujo
nṛsiṁhaḥ pātu me bhujau

karau me devavarado
nṛsiṁhaḥ pātu sarvataḥ
hṛdayaṁ yogisādhyaś ca
nivāsaṁ pātu me hariḥ

madhyaṁ pātu hiraṇyāksa
vakṣaḥkukṣividāraṇaḥ
nābhiṁ me pātu nṛhariḥ
svanābhibrahmasaṁstutaḥ

brahmāṇḍakoṭayaḥ kaṭyāṁ
yasyāsau pātu me kaṭim
guhyaṁ me pātu guhyānāṁ
mantrāṇām guhyarūpadhṛk

ūrū manobhavaḥ pātu
jānunī nararūpadhṛk
jaṅghe pātu dharābhāra
hartā yo ’sau nṛkeśarī

surarājyapradaḥ pātu
pādau me nṛharīśvaraḥ
sahasraśīrṣāpuruṣaḥ
pātu me sarvaśas tanum

mahograḥ pūrvataḥ pātu
mahāvīrāgrajo ’gnitaḥ
mahāviṣṇuḥ dakṣiṇe tu
mahājvālas tu nairṛtau

paścime pātu sarveśo
diśi me sarvatomukhaḥ
nṛsiṁhaḥ pātu vāyavyāṁ
saumyāṁ bheeṣaṇavigrahaḥ

īśānyāṁ pātu bhadro me
sarvamaṅgaladāyakaḥ
saṁsārabhayadaḥ pātu
mṛtyor mṛtyur nṛkeśarī

idaṁ nṛsiṁhakavacaṁ
prahlādamukhamaṅḍitam
bhaktimān yaḥ paṭhennityam
sarvapāpaiḥ pramucyate

putravān dhanavān loke
dīrghāyur upajāyate
yaṁ yaṁ kāmayate kāmaṁ
taṁ taṁ prāpnoty asaṁśayam

sarvatra jayam āpnoti
sarvatra vijayī bhavet
bhūmy antarīkṣadivyānāṁ
grahānāṁ vinivāraṇam

vṛścikoragasambhūta
viṣāpaharaṇaṁ param
brahmarākṣasayakṣāṇāṁ
dūrotsāraṇakāraṇam

bhūrje vā tālapatre vā
kavacaṁ likhitaṁ śubham
karamūle dhṛtaṁ yena
sidhyeyuḥ karmasiddhayaḥ

devāsuramanuṣyeṣu
svaṁ svaṁ eva jayaṁ labhet
ekasandhyaṁ trisandhyaṁ
vā yaḥ paṭhen niyato naraḥ

sarvamaṅgalamāṅgalyaṁ
bhuktiṁ muktiṁ ca vindati
dvātriṁśatisahasrāṇi
paṭhechhuddhātmabhir nribhih

kavacasyāsya mantrasya
mantrasiddhiḥ prajāyate
anena mantrarājena
kṛtvā bhasmābhi maṅtraṇam

tilakaṁ bibhriyād yas tu
tasya gṛahabhayaṁ haret
trivāraṁ japamānas tu
dattaṁ vāryābhimantrya ca

prāśaye dyam naram mantraṁ
nṛsiṁhadhyānamācaret
tasya rogāḥ praṇaśyanti
ye ca syuḥ kukṣisambhavāḥ

kimatra bahunoktena
nṛsimha sadṛśo bhavet
manasā cintitam yattu
sa tacchāpnotya samśayaṁ

garjantaṁ garjayantam nijabhujapatalaṁ sphoṭayantaṁ hatantaṁ
dipyantaṁ tāpayantaṁ divi bhuvi ditijaṁ kṣepayantam kṣipantam
krandantaṁ roṣayantaṁ diśi diśi satataṁ saṁharantaṁ bharantaṁ
vīkṣantaṁ ghūrṇayantaṁ karanikaraśataiḥ divyasiṁhaṁ namāmi

iti śrībrahmāṇḍapurāṇe prahlādoktaṁ
śrīnṛsiṁhakavacaṁ sampūrṇam.

posted by domilerv