Get YouTube subscribers that watch and like your videos
Get Free YouTube Subscribers, Views and Likes

VERY POWERFUL MANTRAS ON LORD GANESHA - MANTRAS FOR ALL DISEASES u0026 OBSTACLES REMOVAL - EASY TO LEARN

Follow
Saptaswaras

Sri Maha Ganesha Pancharatnam is a very powerful shloka composed by Sri Adi Sankarar. It addresses Lord Ganesha or Lord Ganapathi. God of New Beginnings, Success and Wisdom, Remover of Obstacles. Ganesha is considered to be the Lord of letters and learning.

Rendered by: S. Balasubramanian (Disciple of Hyderabad Dr. B. Siva)

श्रीगणेशपञ्चरत्नस्तोत्रम्
श्रीगणेशाय नमः ॥
मुदाकरात्तमोदकं सदाविमुक्तिसाधकं
कलाधरावतंसकं विलासिलोकरञ्जकम् ।
अनायकैकनायकं विनाशितेभदैत्यकं
नताशुभाशुनाशकं नमामि तं विनायकम् ॥ १॥

नतेतरातिभीकरं नवोदितार्कभास्वरं
नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ २॥

समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरं
दरेतरोदरं वरं वरेभवक्त्रमक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥ ३॥

अकिञ्चनार्तिमार्जनं चिरन्तनोक्तिभाजनं
पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।
प्रपञ्चनाशभीषणं धनञ्जयादिभूषणं
कपोलदानवारणं भजे पुराणवारणम् ॥ ४॥

नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं
अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥ ५॥

Shri Maha Ganesha Pancharatnam
Shri Ganeshaya Namah

1. Mudakaraatha Modakam Sada Vimukti Saadhakam Kalaadharaavatamsakam Vilasiloka Rakshakam Anaaya Kaika Naayakam Vinasitebha Daityakam Nataasubhasu Naashakam Namaami Tham Vinaayakam.

2. Natetaraati Bheekaram Navoditaarka Bhaasvaram Namat Suraari Nirjanam Nataadhi Kaapa Duddharam Suresvaram Nidheesvaram Gajesvaram Ganeshvaram Mahesvaram Samaasraye Paraatparam Nirantaram.

3. Samasta Loka Samkaram Nirasta Daitya Kunjaram Daredarodaram Varam Vare Bhavaktra Maksharam Krupaakaram Kshamaakaram Mudaakaram Yasaskaram Manaskaram Namaskrutaam Namaskaromi Bhaasvaram.

4. Akimchanaarti Marjanam Chirantanokti Bhaajanam Puraari Poorva Nandanam Suraari Garva Charvanam Prapancha Naasha Bheeshanam Dhananjayaadi Bhushanam Kapola Daana Vaaranam Bhajaey Puraana Vaaranam.

5. Nitaantikaanta Dantakaanti Mantakaanta Kaatmajam Achintya Rupa Mantaheena Mantaraaya Krintanam Hrudantarey Nirantaram Vasantameva Yoginam Tameka Danta Meva Tam Vichintayaami Santatam.

ஶ்ரீக³ணேஶபஞ்சரத்நஸ்தோத்ரம்
ஶ்ரீக³ணேஶாய நம: ॥

முதா³கராத்தமோத³கம் ஸதா³விமுக்திஸாத⁴கம்
கலாத⁴ராவதம்ஸகம் விலாஸிலோகரக்ஷகம் ।
அநாயகைகநாயகம் விநாஶிதேப⁴தை³த்யகம்
நதாஶுபா⁴ஶுநாஶகம் நமாமி தம் விநாயகம்

நதேதராதிபீ⁴கரம் நவோதி³தார்கபா⁴ஸ்வரம்
நமத்ஸுராரிநிர்ஜரம் நதாதி⁴காபது³த்³த⁴ரம் ।
ஸுரேஶ்வரம் நிதீ⁴ஶ்வரம் க³ஜேஶ்வரம் க³ணேஶ்வரம்
மஹேஶ்வரம் தமாஶ்ரயே பராத்பரம் நிரந்தரம்

ஸமஸ்தலோகஶங்கரம் நிரஸ்ததை³த்யகுஞ்ஜரம்
த³ரேதரோத³ரம் வரம் வரேப⁴வக்த்ரமக்ஷரம் ।
க்ருʼபாகரம் க்ஷமாகரம் முதா³கரம் யஶஸ்கரம்
மநஸ்கரம் நமஸ்க்ருʼதாம் நமஸ்கரோமி பா⁴ஸ்வரம்

அகிஞ்சநார்திமார்ஜநம் சிரந்தநோக்திபா⁴ஜநம்
புராரிபூர்வநந்த³நம் ஸுராரிக³ர்வசர்வணம் ।
ப்ரபஞ்சநாஶபீ⁴ஷணம் த⁴நஞ்ஜயாதி³பூ⁴ஷணம்
கபோலதா³நவாரணம் ப⁴ஜே புராணவாரணம்

நிதாந்தகாந்தத³ந்தகாந்திமந்தகாந்தகாத்மஜம்
அசிந்த்யரூபமந்தஹீநமந்தராயக்ருʼந்தநம் ।
ஹ்ருʼத³ந்தரே நிரந்தரம் வஸந்தமேவ யோகி³நாம்
தமேகத³ந்தமேவ தம் விசிந்தயாமி ஸந்ததம்

posted by explorarebv